Aṣṭamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमो वर्गः

aṣṭamo vargaḥ
dhyāmapāramiatā
1 | bodhisattvaḥ kathamāvarati dhyānam | dhyānamātmaparobhayalābhāya cedevaṃvidhaṃ dhyānaṃ niṣpādyati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhatuṃ duḥkhānyacarati tasmāddhyānam | yogāvacaraḥ svacittaṃ saṃgṛhṇan sarvavikṣepaikhyavahito gacchantiṣṭhanniṣīdañchayāno vā smṛtimabhimukhīmupasthāpayati | paśyatyanulobhaṃ pratilobhaṃ kapālaṃ śīrṣa kaśerukāṃ bāhkurparamuraḥ parśakāṃ śroṇi kaṭaṃ jānvadharaṃ gunfau | anusmaratyānapānamiti bodhisattvasyādidhyānacittam ||
2 | dhyānacaryāhetorna prāpnotyakuśalāni sadāsya nandati cittamityasyātmalābhaḥ | vinayansattvānācārayati samyaksmṛtimiti paralābhaḥ | caritvā pariśuddhaṃ samādhiṃ vītākuśalavitarkavicāraḥ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | dhyānacaryā hetorlabhate'ṣṭau vimokṣānyāvacchraraṃgamavajasamādhimiti niṣpādayati bodhimārgam ||
3 | dhyānaṃ tribhirdharmairupajāyate | ke vayaḥ | prathamaḥ śrutamayī prajñā | dvitīyaścintāmayī prajñā | tṛtīyo bhāvanāmayī prajñā | tribhirebhirdharmaiḥ krameṇopajāyante sarvasamādhayaḥ ||
4 | kā nāma śrutamayī prajñā | yathā yathā dharmāñcaṇoti tathā tathasya cittṃ prītaṃ bhavati sukhitam | punarevamanusmarati santyānantaryavimokṣādayo buddhadharmāḥ | ime dharmā bahuśratenāvāpyante | evamanusmmṛtya sarvadā dharmagaveṣaṇākāle'syottarottasmutsāhaḥ saṃpravardhate 'horātraṃ dharmaśravaṇe'syābhirucirbhavati na ca klāntirnāpyasyatuptiriti śrutamayī prajñā |
5 | kā nāma cintāmayī prajñā | cintayati sarve saṃskṛtadharmāstathatālakṣaṇāḥ | tathā hi | anityā duḥkhāḥ śūnyā anātmāno'śucayaḥ kṣaṇaṃ kṣaṇamutpadyante nirudhyante'ciraṃ pamohāgninā jvalitāḥ saṃvarddhayanti paścimaṃ duḥkhamahāskandham | māyāvanmṛṣeva bhāgha it sarveṣu saṃskṛtadharmeṣu janayati saṃvegam | samadhikotsāhaṃ gacchati buddhaprajñām | cinayati yattathāgatāprajñā'cintyā'parimeyā mahābalā'parājitā prāptā'pagatabhayasparśāṃ mahānagarī na ca punarāvartate duḥkhebhyo'prameyebhyaḥ sattvānaparitrāyate | evaṃ jānāti buddhasyāprameyāṃ praġyāṃ paśyati saṃskṛtadharmāṇāmaparimeyadu| kāmayate gaveṣayitumanuttaraṃ mahāyānamiti cintāmayī pajñā ||
6 | kā nāma bhāvanāmayī prajñetyucyate | tyajati rāgamakuśalāṃśca dharmān | tenopajāyante'sya vitarkavicāraprītisukhāni viśati prathamaṃ dhyānam | kṣapayato vitarkavicāran prasannabhyantarastaikāgracittasyāvitarkavicāraḥ samādhirasyopajāyate saprīti śukhaṃ viśati dvitīyaṃ dhyānam | prīti parityajyopekṣāsaṃskāravān smṛtisaṃprajanyacittaḥ kāye śukhaṃ vedayakṣāryābhilāpepekṣārhāṃ nityamanusmaransukhāṃ vedanāṃ viśati tṛtīyaṃ dhyānam prajahāti duḥkhaṃ prajahāti śukhaṃ niruṇaddhi śokaṃ prīti viśatyaduḥkhamśukhamupekṣāsmṛtipariśūddhaṃ caturthaṃ dhyānam |
atyetisarvaṃ rūpalakṣaṇam | niruṇaddhi sarvaṃ pratighalakṣaṇaṃ nānusmarati viṣabhāgalakṣaṇaṃ tena jānatyākāśamanantam | tataḥ praviśatyakāśamarūpadhyānāyatanam | atyeti sarvamākāśalakṣaṇaṃ tena jānāti vijñānamanantam | tatapraviśati vijñānamrūpadhyānāyatanam | atyeti sarvaṃ vijñānalakṣaṇaṃ tena jānātyākiṃcanyam | tena jānan nevasaṃjñānāsṃjñāsparśaṃ tataḥ praviśati naiva saṃjñānāsaṃjñāyatanam | sarvadharmānkevalamanusmarañcarati na ca rajyati gaveṣayatyanuttaraṃ mahāyānam | pūrayatyanuttarāṃ samyak sambodhimiti bhāvanāmayī praġyā |
bodhisattvaḥ śrutena cintayā bhāvanayā ca saṃgṛhṇāti cittam | tataḥ pūrayati [ṣaḍ] abhijñā [stisro ] vidyāḥ samādhi dhyānapāramitām ||
7 | dhyāyanbodhisattvaḥ punarācarati daśadharmāñchrāvakapratyekabuddhāveṇikān | ke deśa | dhyāyannairātmyamavāpnoti tathāgatadhyānānīti prathamaḥ dhyānna ca sakto na ca rakto na ca bhavati kliṣṭacitto na ca gaveṣayatyātmasukhamiti dvitīyaḥ | dhyāyannavāpnotyuddhikarmāṇi pariġyātuṃ sattvānāṃ cittacaryāmiti tṛtīyaḥ | dhyānprajānāti janakāyacittāni paritrāyate ca sarvasattvāniti caturthaḥ | dhyāyānnācarati mahākaruṇāṃ chinatti sattvānāṃ kleśagranthimiti paṃcamaḥ | dhyāyandhyānasamādhiṃ samyagjānāti prameśanirgamamatikrāmyati tridhātumiti ṣaṣṭaḥ | dhyāyannityamulabhate vaśitāmavāpnoti kuśaladharmāniti saptamaḥ | dhyāyañcitaṃ śāntaṃbhavati nirvṛttaṃ yānadvayasyātikrāmyati sarvāṇi dhyānānītyaṣṭamaḥ | dhyāyannityaṃ viśati prajñāṃ lokamatikramyāvapnoti tatpadamiti navamaḥ | dhyāyanpratiṣṭhāpayati saddharmaṃ nirantaraṃ saṃvarddhayati triratnaṃ yena bhavatyanucchinnamiti daśamaḥ | bhavati caivaṃvidhaṃ dhyāaṃ śrāvakapratyekabudhāvenīkam ||
8 | jñātuṃ punaḥ sarvasattvānāṃ kliṣṭacittāni saṃgṛhṇāti sarvadhyānasamādhidharmān cittasthairyaṃ vidhātuṃ | dhyāyānpratiṣṭhāpayati cittasamatāmityucyate dhyānam | evaṃ samatā hyānaṃ samaṃ śūnyatayā 'lkṣaṇatayā 'praṇihitatayā 'kriyayā | śūnyatā khalvalakṣaṇāpraṇihitākriyābhiḥ samā tena sattvā api samāḥ | yataḥ sattvāḥ | yataḥ sattvāḥ samāstena dharmā api samāḥ | iti viśatyevaṃvidhāṃ samatāmiti dhyānam ||
9 | punarbodhisattvo lokamanucarannapi na ca bhavati lokasaktaḥ prajahātyaṣṭau lokadharmānvināśayati sarvagranthiṃ tyajati janāvāsaṃ rocate'sya viviktāyatanam | evaṃ dhyānamācarataścittaṃ saṃpratiṣṭhitaṃ bhavati prajahāti saṃsārakarmāṇi ||
10 | punarbodhisattvasya dhyānamācarata ṛddhirbhavati prajñopāyo matiḥ kathaṃ bhavatyṛddhi kathaṃ prajñā | paśyati cedrūpalakṣaṇam śṛṇoti śabdaṃ jānāti paracittaṃ smaratyatītaṃ prāpnoti sarvabuddhalokadhātūntadasyārddhiḥ | rūpaṃ jānāti ced dharmasvabhāvaṃ jānāti śabdagaṃndharasaspraṣṭavyacittasaṃskārāḥ svabhāvālakṣaṇāḥ śāntāḥparinirvṛtāstriṣvadhvasu samā iti | ākāśalakṣaṇaṃ jānāti buddhalokadhātumapariprāptanirodhamitiprajñā | kathamupāyaḥ kaṃtha matiḥ | dhyānasamādhimanuviśannutpādayati mahāmaitrīṃ karuṇāṃ na jahāti prāṇidhānaṃ vajramiva bhavati cāsya cittamavalokayanbuddhalokadhātu niṣpādayati bodhimārgamityupāyaḥ | cittaṃ sarvathāsyabhavati śāntam | na cātmāna ca pudgala iti cintayati sarvadharmānmūlasvabhāvāvikṣepān | paśyati buddhalokadhātumākāśalakṣaṇam yanniṣpannaṃ tatpaśyati śāntaṃ nirvāṇamiti matiḥ |
iti bositvaścarandhyānamṛddhi prajñāmupāyaṃ mati ca vibhajya caturvastūnyācaratyavāptotyanuttarāṃ samyaksambodhim | bodhisattvo mahāsattvo dhyānamācarannopalabhate'kuśalacittamakṣomyadharmatayā paripūrayati dhyānapāramitām ||
( iti bodhicittotpādasūtraśāstre dhyānapāramitā nāmāṣṭamo vargaḥ |)